Singular | Dual | Plural | |
Nominativo |
आभरद्वसुः
ābharadvasuḥ |
आभरद्वसू
ābharadvasū |
आभरद्वसवः
ābharadvasavaḥ |
Vocativo |
आभरद्वसो
ābharadvaso |
आभरद्वसू
ābharadvasū |
आभरद्वसवः
ābharadvasavaḥ |
Acusativo |
आभरद्वसुम्
ābharadvasum |
आभरद्वसू
ābharadvasū |
आभरद्वसूः
ābharadvasūḥ |
Instrumental |
आभरद्वस्वा
ābharadvasvā |
आभरद्वसुभ्याम्
ābharadvasubhyām |
आभरद्वसुभिः
ābharadvasubhiḥ |
Dativo |
आभरद्वसवे
ābharadvasave आभरद्वस्वै ābharadvasvai |
आभरद्वसुभ्याम्
ābharadvasubhyām |
आभरद्वसुभ्यः
ābharadvasubhyaḥ |
Ablativo |
आभरद्वसोः
ābharadvasoḥ आभरद्वस्वाः ābharadvasvāḥ |
आभरद्वसुभ्याम्
ābharadvasubhyām |
आभरद्वसुभ्यः
ābharadvasubhyaḥ |
Genitivo |
आभरद्वसोः
ābharadvasoḥ आभरद्वस्वाः ābharadvasvāḥ |
आभरद्वस्वोः
ābharadvasvoḥ |
आभरद्वसूनाम्
ābharadvasūnām |
Locativo |
आभरद्वसौ
ābharadvasau आभरद्वस्वाम् ābharadvasvām |
आभरद्वस्वोः
ābharadvasvoḥ |
आभरद्वसुषु
ābharadvasuṣu |