Singular | Dual | Plural | |
Nominativo |
आभोगः
ābhogaḥ |
आभोगौ
ābhogau |
आभोगाः
ābhogāḥ |
Vocativo |
आभोग
ābhoga |
आभोगौ
ābhogau |
आभोगाः
ābhogāḥ |
Acusativo |
आभोगम्
ābhogam |
आभोगौ
ābhogau |
आभोगान्
ābhogān |
Instrumental |
आभोगेन
ābhogena |
आभोगाभ्याम्
ābhogābhyām |
आभोगैः
ābhogaiḥ |
Dativo |
आभोगाय
ābhogāya |
आभोगाभ्याम्
ābhogābhyām |
आभोगेभ्यः
ābhogebhyaḥ |
Ablativo |
आभोगात्
ābhogāt |
आभोगाभ्याम्
ābhogābhyām |
आभोगेभ्यः
ābhogebhyaḥ |
Genitivo |
आभोगस्य
ābhogasya |
आभोगयोः
ābhogayoḥ |
आभोगानाम्
ābhogānām |
Locativo |
आभोगे
ābhoge |
आभोगयोः
ābhogayoḥ |
आभोगेषु
ābhogeṣu |