Singular | Dual | Plural | |
Nominativo |
आभोगा
ābhogā |
आभोगे
ābhoge |
आभोगाः
ābhogāḥ |
Vocativo |
आभोगे
ābhoge |
आभोगे
ābhoge |
आभोगाः
ābhogāḥ |
Acusativo |
आभोगाम्
ābhogām |
आभोगे
ābhoge |
आभोगाः
ābhogāḥ |
Instrumental |
आभोगया
ābhogayā |
आभोगाभ्याम्
ābhogābhyām |
आभोगाभिः
ābhogābhiḥ |
Dativo |
आभोगायै
ābhogāyai |
आभोगाभ्याम्
ābhogābhyām |
आभोगाभ्यः
ābhogābhyaḥ |
Ablativo |
आभोगायाः
ābhogāyāḥ |
आभोगाभ्याम्
ābhogābhyām |
आभोगाभ्यः
ābhogābhyaḥ |
Genitivo |
आभोगायाः
ābhogāyāḥ |
आभोगयोः
ābhogayoḥ |
आभोगानाम्
ābhogānām |
Locativo |
आभोगायाम्
ābhogāyām |
आभोगयोः
ābhogayoḥ |
आभोगासु
ābhogāsu |