Singular | Dual | Plural | |
Nominativo |
आभोगयः
ābhogayaḥ |
आभोगयौ
ābhogayau |
आभोगयाः
ābhogayāḥ |
Vocativo |
आभोगय
ābhogaya |
आभोगयौ
ābhogayau |
आभोगयाः
ābhogayāḥ |
Acusativo |
आभोगयम्
ābhogayam |
आभोगयौ
ābhogayau |
आभोगयान्
ābhogayān |
Instrumental |
आभोगयेन
ābhogayena |
आभोगयाभ्याम्
ābhogayābhyām |
आभोगयैः
ābhogayaiḥ |
Dativo |
आभोगयाय
ābhogayāya |
आभोगयाभ्याम्
ābhogayābhyām |
आभोगयेभ्यः
ābhogayebhyaḥ |
Ablativo |
आभोगयात्
ābhogayāt |
आभोगयाभ्याम्
ābhogayābhyām |
आभोगयेभ्यः
ābhogayebhyaḥ |
Genitivo |
आभोगयस्य
ābhogayasya |
आभोगययोः
ābhogayayoḥ |
आभोगयानाम्
ābhogayānām |
Locativo |
आभोगये
ābhogaye |
आभोगययोः
ābhogayayoḥ |
आभोगयेषु
ābhogayeṣu |