| Singular | Dual | Plural |
Nominativo |
आभ्यन्तरः
ābhyantaraḥ
|
आभ्यन्तरौ
ābhyantarau
|
आभ्यन्तराः
ābhyantarāḥ
|
Vocativo |
आभ्यन्तर
ābhyantara
|
आभ्यन्तरौ
ābhyantarau
|
आभ्यन्तराः
ābhyantarāḥ
|
Acusativo |
आभ्यन्तरम्
ābhyantaram
|
आभ्यन्तरौ
ābhyantarau
|
आभ्यन्तरान्
ābhyantarān
|
Instrumental |
आभ्यन्तरेण
ābhyantareṇa
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तरैः
ābhyantaraiḥ
|
Dativo |
आभ्यन्तराय
ābhyantarāya
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तरेभ्यः
ābhyantarebhyaḥ
|
Ablativo |
आभ्यन्तरात्
ābhyantarāt
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तरेभ्यः
ābhyantarebhyaḥ
|
Genitivo |
आभ्यन्तरस्य
ābhyantarasya
|
आभ्यन्तरयोः
ābhyantarayoḥ
|
आभ्यन्तराणाम्
ābhyantarāṇām
|
Locativo |
आभ्यन्तरे
ābhyantare
|
आभ्यन्तरयोः
ābhyantarayoḥ
|
आभ्यन्तरेषु
ābhyantareṣu
|