| Singular | Dual | Plural |
Nominativo |
आभ्यन्तरिकम्
ābhyantarikam
|
आभ्यन्तरिके
ābhyantarike
|
आभ्यन्तरिकाणि
ābhyantarikāṇi
|
Vocativo |
आभ्यन्तरिक
ābhyantarika
|
आभ्यन्तरिके
ābhyantarike
|
आभ्यन्तरिकाणि
ābhyantarikāṇi
|
Acusativo |
आभ्यन्तरिकम्
ābhyantarikam
|
आभ्यन्तरिके
ābhyantarike
|
आभ्यन्तरिकाणि
ābhyantarikāṇi
|
Instrumental |
आभ्यन्तरिकेण
ābhyantarikeṇa
|
आभ्यन्तरिकाभ्याम्
ābhyantarikābhyām
|
आभ्यन्तरिकैः
ābhyantarikaiḥ
|
Dativo |
आभ्यन्तरिकाय
ābhyantarikāya
|
आभ्यन्तरिकाभ्याम्
ābhyantarikābhyām
|
आभ्यन्तरिकेभ्यः
ābhyantarikebhyaḥ
|
Ablativo |
आभ्यन्तरिकात्
ābhyantarikāt
|
आभ्यन्तरिकाभ्याम्
ābhyantarikābhyām
|
आभ्यन्तरिकेभ्यः
ābhyantarikebhyaḥ
|
Genitivo |
आभ्यन्तरिकस्य
ābhyantarikasya
|
आभ्यन्तरिकयोः
ābhyantarikayoḥ
|
आभ्यन्तरिकाणाम्
ābhyantarikāṇām
|
Locativo |
आभ्यन्तरिके
ābhyantarike
|
आभ्यन्तरिकयोः
ābhyantarikayoḥ
|
आभ्यन्तरिकेषु
ābhyantarikeṣu
|