| Singular | Dual | Plural |
Nominativo |
आभ्यागारिका
ābhyāgārikā
|
आभ्यागारिके
ābhyāgārike
|
आभ्यागारिकाः
ābhyāgārikāḥ
|
Vocativo |
आभ्यागारिके
ābhyāgārike
|
आभ्यागारिके
ābhyāgārike
|
आभ्यागारिकाः
ābhyāgārikāḥ
|
Acusativo |
आभ्यागारिकाम्
ābhyāgārikām
|
आभ्यागारिके
ābhyāgārike
|
आभ्यागारिकाः
ābhyāgārikāḥ
|
Instrumental |
आभ्यागारिकया
ābhyāgārikayā
|
आभ्यागारिकाभ्याम्
ābhyāgārikābhyām
|
आभ्यागारिकाभिः
ābhyāgārikābhiḥ
|
Dativo |
आभ्यागारिकायै
ābhyāgārikāyai
|
आभ्यागारिकाभ्याम्
ābhyāgārikābhyām
|
आभ्यागारिकाभ्यः
ābhyāgārikābhyaḥ
|
Ablativo |
आभ्यागारिकायाः
ābhyāgārikāyāḥ
|
आभ्यागारिकाभ्याम्
ābhyāgārikābhyām
|
आभ्यागारिकाभ्यः
ābhyāgārikābhyaḥ
|
Genitivo |
आभ्यागारिकायाः
ābhyāgārikāyāḥ
|
आभ्यागारिकयोः
ābhyāgārikayoḥ
|
आभ्यागारिकाणाम्
ābhyāgārikāṇām
|
Locativo |
आभ्यागारिकायाम्
ābhyāgārikāyām
|
आभ्यागारिकयोः
ābhyāgārikayoḥ
|
आभ्यागारिकासु
ābhyāgārikāsu
|