| Singular | Dual | Plural |
Nominativo |
आभ्यागारिकम्
ābhyāgārikam
|
आभ्यागारिके
ābhyāgārike
|
आभ्यागारिकाणि
ābhyāgārikāṇi
|
Vocativo |
आभ्यागारिक
ābhyāgārika
|
आभ्यागारिके
ābhyāgārike
|
आभ्यागारिकाणि
ābhyāgārikāṇi
|
Acusativo |
आभ्यागारिकम्
ābhyāgārikam
|
आभ्यागारिके
ābhyāgārike
|
आभ्यागारिकाणि
ābhyāgārikāṇi
|
Instrumental |
आभ्यागारिकेण
ābhyāgārikeṇa
|
आभ्यागारिकाभ्याम्
ābhyāgārikābhyām
|
आभ्यागारिकैः
ābhyāgārikaiḥ
|
Dativo |
आभ्यागारिकाय
ābhyāgārikāya
|
आभ्यागारिकाभ्याम्
ābhyāgārikābhyām
|
आभ्यागारिकेभ्यः
ābhyāgārikebhyaḥ
|
Ablativo |
आभ्यागारिकात्
ābhyāgārikāt
|
आभ्यागारिकाभ्याम्
ābhyāgārikābhyām
|
आभ्यागारिकेभ्यः
ābhyāgārikebhyaḥ
|
Genitivo |
आभ्यागारिकस्य
ābhyāgārikasya
|
आभ्यागारिकयोः
ābhyāgārikayoḥ
|
आभ्यागारिकाणाम्
ābhyāgārikāṇām
|
Locativo |
आभ्यागारिके
ābhyāgārike
|
आभ्यागारिकयोः
ābhyāgārikayoḥ
|
आभ्यागारिकेषु
ābhyāgārikeṣu
|