| Singular | Dual | Plural |
Nominativo |
आभ्यासिकम्
ābhyāsikam
|
आभ्यासिके
ābhyāsike
|
आभ्यासिकानि
ābhyāsikāni
|
Vocativo |
आभ्यासिक
ābhyāsika
|
आभ्यासिके
ābhyāsike
|
आभ्यासिकानि
ābhyāsikāni
|
Acusativo |
आभ्यासिकम्
ābhyāsikam
|
आभ्यासिके
ābhyāsike
|
आभ्यासिकानि
ābhyāsikāni
|
Instrumental |
आभ्यासिकेन
ābhyāsikena
|
आभ्यासिकाभ्याम्
ābhyāsikābhyām
|
आभ्यासिकैः
ābhyāsikaiḥ
|
Dativo |
आभ्यासिकाय
ābhyāsikāya
|
आभ्यासिकाभ्याम्
ābhyāsikābhyām
|
आभ्यासिकेभ्यः
ābhyāsikebhyaḥ
|
Ablativo |
आभ्यासिकात्
ābhyāsikāt
|
आभ्यासिकाभ्याम्
ābhyāsikābhyām
|
आभ्यासिकेभ्यः
ābhyāsikebhyaḥ
|
Genitivo |
आभ्यासिकस्य
ābhyāsikasya
|
आभ्यासिकयोः
ābhyāsikayoḥ
|
आभ्यासिकानाम्
ābhyāsikānām
|
Locativo |
आभ्यासिके
ābhyāsike
|
आभ्यासिकयोः
ābhyāsikayoḥ
|
आभ्यासिकेषु
ābhyāsikeṣu
|