Singular | Dual | Plural | |
Nominativo |
आभ्रः
ābhraḥ |
आभ्रौ
ābhrau |
आभ्राः
ābhrāḥ |
Vocativo |
आभ्र
ābhra |
आभ्रौ
ābhrau |
आभ्राः
ābhrāḥ |
Acusativo |
आभ्रम्
ābhram |
आभ्रौ
ābhrau |
आभ्रान्
ābhrān |
Instrumental |
आभ्रेण
ābhreṇa |
आभ्राभ्याम्
ābhrābhyām |
आभ्रैः
ābhraiḥ |
Dativo |
आभ्राय
ābhrāya |
आभ्राभ्याम्
ābhrābhyām |
आभ्रेभ्यः
ābhrebhyaḥ |
Ablativo |
आभ्रात्
ābhrāt |
आभ्राभ्याम्
ābhrābhyām |
आभ्रेभ्यः
ābhrebhyaḥ |
Genitivo |
आभ्रस्य
ābhrasya |
आभ्रयोः
ābhrayoḥ |
आभ्राणाम्
ābhrāṇām |
Locativo |
आभ्रे
ābhre |
आभ्रयोः
ābhrayoḥ |
आभ्रेषु
ābhreṣu |