Singular | Dual | Plural | |
Nominativo |
आभ्रा
ābhrā |
आभ्रे
ābhre |
आभ्राः
ābhrāḥ |
Vocativo |
आभ्रे
ābhre |
आभ्रे
ābhre |
आभ्राः
ābhrāḥ |
Acusativo |
आभ्राम्
ābhrām |
आभ्रे
ābhre |
आभ्राः
ābhrāḥ |
Instrumental |
आभ्रया
ābhrayā |
आभ्राभ्याम्
ābhrābhyām |
आभ्राभिः
ābhrābhiḥ |
Dativo |
आभ्रायै
ābhrāyai |
आभ्राभ्याम्
ābhrābhyām |
आभ्राभ्यः
ābhrābhyaḥ |
Ablativo |
आभ्रायाः
ābhrāyāḥ |
आभ्राभ्याम्
ābhrābhyām |
आभ्राभ्यः
ābhrābhyaḥ |
Genitivo |
आभ्रायाः
ābhrāyāḥ |
आभ्रयोः
ābhrayoḥ |
आभ्राणाम्
ābhrāṇām |
Locativo |
आभ्रायाम्
ābhrāyām |
आभ्रयोः
ābhrayoḥ |
आभ्रासु
ābhrāsu |