Singular | Dual | Plural | |
Nominativo |
आमगन्धि
āmagandhi |
आमगन्धिनी
āmagandhinī |
आमगन्धीनि
āmagandhīni |
Vocativo |
आमगन्धि
āmagandhi आमगन्धिन् āmagandhin |
आमगन्धिनी
āmagandhinī |
आमगन्धीनि
āmagandhīni |
Acusativo |
आमगन्धि
āmagandhi |
आमगन्धिनी
āmagandhinī |
आमगन्धीनि
āmagandhīni |
Instrumental |
आमगन्धिना
āmagandhinā |
आमगन्धिभ्याम्
āmagandhibhyām |
आमगन्धिभिः
āmagandhibhiḥ |
Dativo |
आमगन्धिने
āmagandhine |
आमगन्धिभ्याम्
āmagandhibhyām |
आमगन्धिभ्यः
āmagandhibhyaḥ |
Ablativo |
आमगन्धिनः
āmagandhinaḥ |
आमगन्धिभ्याम्
āmagandhibhyām |
आमगन्धिभ्यः
āmagandhibhyaḥ |
Genitivo |
आमगन्धिनः
āmagandhinaḥ |
आमगन्धिनोः
āmagandhinoḥ |
आमगन्धिनाम्
āmagandhinām |
Locativo |
आमगन्धिनि
āmagandhini |
आमगन्धिनोः
āmagandhinoḥ |
आमगन्धिषु
āmagandhiṣu |