Singular | Dual | Plural | |
Nominativo |
आमता
āmatā |
आमते
āmate |
आमताः
āmatāḥ |
Vocativo |
आमते
āmate |
आमते
āmate |
आमताः
āmatāḥ |
Acusativo |
आमताम्
āmatām |
आमते
āmate |
आमताः
āmatāḥ |
Instrumental |
आमतया
āmatayā |
आमताभ्याम्
āmatābhyām |
आमताभिः
āmatābhiḥ |
Dativo |
आमतायै
āmatāyai |
आमताभ्याम्
āmatābhyām |
आमताभ्यः
āmatābhyaḥ |
Ablativo |
आमतायाः
āmatāyāḥ |
आमताभ्याम्
āmatābhyām |
आमताभ्यः
āmatābhyaḥ |
Genitivo |
आमतायाः
āmatāyāḥ |
आमतयोः
āmatayoḥ |
आमतानाम्
āmatānām |
Locativo |
आमतायाम्
āmatāyām |
आमतयोः
āmatayoḥ |
आमतासु
āmatāsu |