Singular | Dual | Plural | |
Nominativo |
आमपाची
āmapācī |
आमपाचिनौ
āmapācinau |
आमपाचिनः
āmapācinaḥ |
Vocativo |
आमपाचिन्
āmapācin |
आमपाचिनौ
āmapācinau |
आमपाचिनः
āmapācinaḥ |
Acusativo |
आमपाचिनम्
āmapācinam |
आमपाचिनौ
āmapācinau |
आमपाचिनः
āmapācinaḥ |
Instrumental |
आमपाचिना
āmapācinā |
आमपाचिभ्याम्
āmapācibhyām |
आमपाचिभिः
āmapācibhiḥ |
Dativo |
आमपाचिने
āmapācine |
आमपाचिभ्याम्
āmapācibhyām |
आमपाचिभ्यः
āmapācibhyaḥ |
Ablativo |
आमपाचिनः
āmapācinaḥ |
आमपाचिभ्याम्
āmapācibhyām |
आमपाचिभ्यः
āmapācibhyaḥ |
Genitivo |
आमपाचिनः
āmapācinaḥ |
आमपाचिनोः
āmapācinoḥ |
आमपाचिनाम्
āmapācinām |
Locativo |
आमपाचिनि
āmapācini |
आमपाचिनोः
āmapācinoḥ |
आमपाचिषु
āmapāciṣu |