| Singular | Dual | Plural |
Nominativo |
आमभृष्टम्
āmabhṛṣṭam
|
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टानि
āmabhṛṣṭāni
|
Vocativo |
आमभृष्ट
āmabhṛṣṭa
|
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टानि
āmabhṛṣṭāni
|
Acusativo |
आमभृष्टम्
āmabhṛṣṭam
|
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टानि
āmabhṛṣṭāni
|
Instrumental |
आमभृष्टेन
āmabhṛṣṭena
|
आमभृष्टाभ्याम्
āmabhṛṣṭābhyām
|
आमभृष्टैः
āmabhṛṣṭaiḥ
|
Dativo |
आमभृष्टाय
āmabhṛṣṭāya
|
आमभृष्टाभ्याम्
āmabhṛṣṭābhyām
|
आमभृष्टेभ्यः
āmabhṛṣṭebhyaḥ
|
Ablativo |
आमभृष्टात्
āmabhṛṣṭāt
|
आमभृष्टाभ्याम्
āmabhṛṣṭābhyām
|
आमभृष्टेभ्यः
āmabhṛṣṭebhyaḥ
|
Genitivo |
आमभृष्टस्य
āmabhṛṣṭasya
|
आमभृष्टयोः
āmabhṛṣṭayoḥ
|
आमभृष्टानाम्
āmabhṛṣṭānām
|
Locativo |
आमभृष्टे
āmabhṛṣṭe
|
आमभृष्टयोः
āmabhṛṣṭayoḥ
|
आमभृष्टेषु
āmabhṛṣṭeṣu
|