Singular | Dual | Plural | |
Nominativo |
आमरक्तः
āmaraktaḥ |
आमरक्तौ
āmaraktau |
आमरक्ताः
āmaraktāḥ |
Vocativo |
आमरक्त
āmarakta |
आमरक्तौ
āmaraktau |
आमरक्ताः
āmaraktāḥ |
Acusativo |
आमरक्तम्
āmaraktam |
आमरक्तौ
āmaraktau |
आमरक्तान्
āmaraktān |
Instrumental |
आमरक्तेन
āmaraktena |
आमरक्ताभ्याम्
āmaraktābhyām |
आमरक्तैः
āmaraktaiḥ |
Dativo |
आमरक्ताय
āmaraktāya |
आमरक्ताभ्याम्
āmaraktābhyām |
आमरक्तेभ्यः
āmaraktebhyaḥ |
Ablativo |
आमरक्तात्
āmaraktāt |
आमरक्ताभ्याम्
āmaraktābhyām |
आमरक्तेभ्यः
āmaraktebhyaḥ |
Genitivo |
आमरक्तस्य
āmaraktasya |
आमरक्तयोः
āmaraktayoḥ |
आमरक्तानाम्
āmaraktānām |
Locativo |
आमरक्ते
āmarakte |
आमरक्तयोः
āmaraktayoḥ |
आमरक्तेषु
āmarakteṣu |