| Singular | Dual | Plural |
Nominativo |
आमातिसारी
āmātisārī
|
आमातिसारिणौ
āmātisāriṇau
|
आमातिसारिणः
āmātisāriṇaḥ
|
Vocativo |
आमातिसारिन्
āmātisārin
|
आमातिसारिणौ
āmātisāriṇau
|
आमातिसारिणः
āmātisāriṇaḥ
|
Acusativo |
आमातिसारिणम्
āmātisāriṇam
|
आमातिसारिणौ
āmātisāriṇau
|
आमातिसारिणः
āmātisāriṇaḥ
|
Instrumental |
आमातिसारिणा
āmātisāriṇā
|
आमातिसारिभ्याम्
āmātisāribhyām
|
आमातिसारिभिः
āmātisāribhiḥ
|
Dativo |
आमातिसारिणे
āmātisāriṇe
|
आमातिसारिभ्याम्
āmātisāribhyām
|
आमातिसारिभ्यः
āmātisāribhyaḥ
|
Ablativo |
आमातिसारिणः
āmātisāriṇaḥ
|
आमातिसारिभ्याम्
āmātisāribhyām
|
आमातिसारिभ्यः
āmātisāribhyaḥ
|
Genitivo |
आमातिसारिणः
āmātisāriṇaḥ
|
आमातिसारिणोः
āmātisāriṇoḥ
|
आमातिसारिणम्
āmātisāriṇam
|
Locativo |
आमातिसारिणि
āmātisāriṇi
|
आमातिसारिणोः
āmātisāriṇoḥ
|
आमातिसारिषु
āmātisāriṣu
|