Singular | Dual | Plural | |
Nominativo |
आमग्ना
āmagnā |
आमग्ने
āmagne |
आमग्नाः
āmagnāḥ |
Vocativo |
आमग्ने
āmagne |
आमग्ने
āmagne |
आमग्नाः
āmagnāḥ |
Acusativo |
आमग्नाम्
āmagnām |
आमग्ने
āmagne |
आमग्नाः
āmagnāḥ |
Instrumental |
आमग्नया
āmagnayā |
आमग्नाभ्याम्
āmagnābhyām |
आमग्नाभिः
āmagnābhiḥ |
Dativo |
आमग्नायै
āmagnāyai |
आमग्नाभ्याम्
āmagnābhyām |
आमग्नाभ्यः
āmagnābhyaḥ |
Ablativo |
आमग्नायाः
āmagnāyāḥ |
आमग्नाभ्याम्
āmagnābhyām |
आमग्नाभ्यः
āmagnābhyaḥ |
Genitivo |
आमग्नायाः
āmagnāyāḥ |
आमग्नयोः
āmagnayoḥ |
आमग्नानाम्
āmagnānām |
Locativo |
आमग्नायाम्
āmagnāyām |
आमग्नयोः
āmagnayoḥ |
आमग्नासु
āmagnāsu |