Singular | Dual | Plural | |
Nominativo |
आमग्नम्
āmagnam |
आमग्ने
āmagne |
आमग्नानि
āmagnāni |
Vocativo |
आमग्न
āmagna |
आमग्ने
āmagne |
आमग्नानि
āmagnāni |
Acusativo |
आमग्नम्
āmagnam |
आमग्ने
āmagne |
आमग्नानि
āmagnāni |
Instrumental |
आमग्नेन
āmagnena |
आमग्नाभ्याम्
āmagnābhyām |
आमग्नैः
āmagnaiḥ |
Dativo |
आमग्नाय
āmagnāya |
आमग्नाभ्याम्
āmagnābhyām |
आमग्नेभ्यः
āmagnebhyaḥ |
Ablativo |
आमग्नात्
āmagnāt |
आमग्नाभ्याम्
āmagnābhyām |
आमग्नेभ्यः
āmagnebhyaḥ |
Genitivo |
आमग्नस्य
āmagnasya |
आमग्नयोः
āmagnayoḥ |
आमग्नानाम्
āmagnānām |
Locativo |
आमग्ने
āmagne |
आमग्नयोः
āmagnayoḥ |
आमग्नेषु
āmagneṣu |