Singular | Dual | Plural | |
Nominativo |
आमञ्जुः
āmañjuḥ |
आमञ्जू
āmañjū |
आमञ्जवः
āmañjavaḥ |
Vocativo |
आमञ्जो
āmañjo |
आमञ्जू
āmañjū |
आमञ्जवः
āmañjavaḥ |
Acusativo |
आमञ्जुम्
āmañjum |
आमञ्जू
āmañjū |
आमञ्जूः
āmañjūḥ |
Instrumental |
आमञ्ज्वा
āmañjvā |
आमञ्जुभ्याम्
āmañjubhyām |
आमञ्जुभिः
āmañjubhiḥ |
Dativo |
आमञ्जवे
āmañjave आमञ्ज्वै āmañjvai |
आमञ्जुभ्याम्
āmañjubhyām |
आमञ्जुभ्यः
āmañjubhyaḥ |
Ablativo |
आमञ्जोः
āmañjoḥ आमञ्ज्वाः āmañjvāḥ |
आमञ्जुभ्याम्
āmañjubhyām |
आमञ्जुभ्यः
āmañjubhyaḥ |
Genitivo |
आमञ्जोः
āmañjoḥ आमञ्ज्वाः āmañjvāḥ |
आमञ्ज्वोः
āmañjvoḥ |
आमञ्जूनाम्
āmañjūnām |
Locativo |
आमञ्जौ
āmañjau आमञ्ज्वाम् āmañjvām |
आमञ्ज्वोः
āmañjvoḥ |
आमञ्जुषु
āmañjuṣu |