Singular | Dual | Plural | |
Nominativo |
आमन्त्रयितृ
āmantrayitṛ |
आमन्त्रयितृणी
āmantrayitṛṇī |
आमन्त्रयितॄणि
āmantrayitṝṇi |
Vocativo |
आमन्त्रयितः
āmantrayitaḥ |
आमन्त्रयितारौ
āmantrayitārau |
आमन्त्रयितारः
āmantrayitāraḥ |
Acusativo |
आमन्त्रयितारम्
āmantrayitāram |
आमन्त्रयितारौ
āmantrayitārau |
आमन्त्रयितॄन्
āmantrayitṝn |
Instrumental |
आमन्त्रयितृणा
āmantrayitṛṇā आमन्त्रयित्रा āmantrayitrā |
आमन्त्रयितृभ्याम्
āmantrayitṛbhyām |
आमन्त्रयितृभिः
āmantrayitṛbhiḥ |
Dativo |
आमन्त्रयितृणे
āmantrayitṛṇe आमन्त्रयित्रे āmantrayitre |
आमन्त्रयितृभ्याम्
āmantrayitṛbhyām |
आमन्त्रयितृभ्यः
āmantrayitṛbhyaḥ |
Ablativo |
आमन्त्रयितृणः
āmantrayitṛṇaḥ आमन्त्रयितुः āmantrayituḥ |
आमन्त्रयितृभ्याम्
āmantrayitṛbhyām |
आमन्त्रयितृभ्यः
āmantrayitṛbhyaḥ |
Genitivo |
आमन्त्रयितृणः
āmantrayitṛṇaḥ आमन्त्रयितुः āmantrayituḥ |
आमन्त्रयितृणोः
āmantrayitṛṇoḥ आमन्त्रयित्रोः āmantrayitroḥ |
आमन्त्रयितॄणाम्
āmantrayitṝṇām |
Locativo |
आमन्त्रयितृणि
āmantrayitṛṇi आमन्त्रयितरि āmantrayitari |
आमन्त्रयितृणोः
āmantrayitṛṇoḥ आमन्त्रयित्रोः āmantrayitroḥ |
आमन्त्रयितृषु
āmantrayitṛṣu |