| Singular | Dual | Plural |
Nominativo |
आमरणान्तिका
āmaraṇāntikā
|
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकाः
āmaraṇāntikāḥ
|
Vocativo |
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकाः
āmaraṇāntikāḥ
|
Acusativo |
आमरणान्तिकाम्
āmaraṇāntikām
|
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकाः
āmaraṇāntikāḥ
|
Instrumental |
आमरणान्तिकया
āmaraṇāntikayā
|
आमरणान्तिकाभ्याम्
āmaraṇāntikābhyām
|
आमरणान्तिकाभिः
āmaraṇāntikābhiḥ
|
Dativo |
आमरणान्तिकायै
āmaraṇāntikāyai
|
आमरणान्तिकाभ्याम्
āmaraṇāntikābhyām
|
आमरणान्तिकाभ्यः
āmaraṇāntikābhyaḥ
|
Ablativo |
आमरणान्तिकायाः
āmaraṇāntikāyāḥ
|
आमरणान्तिकाभ्याम्
āmaraṇāntikābhyām
|
आमरणान्तिकाभ्यः
āmaraṇāntikābhyaḥ
|
Genitivo |
आमरणान्तिकायाः
āmaraṇāntikāyāḥ
|
आमरणान्तिकयोः
āmaraṇāntikayoḥ
|
आमरणान्तिकानाम्
āmaraṇāntikānām
|
Locativo |
आमरणान्तिकायाम्
āmaraṇāntikāyām
|
आमरणान्तिकयोः
āmaraṇāntikayoḥ
|
आमरणान्तिकासु
āmaraṇāntikāsu
|