Singular | Dual | Plural | |
Nominativo |
आमलका
āmalakā |
आमलके
āmalake |
आमलकाः
āmalakāḥ |
Vocativo |
आमलके
āmalake |
आमलके
āmalake |
आमलकाः
āmalakāḥ |
Acusativo |
आमलकाम्
āmalakām |
आमलके
āmalake |
आमलकाः
āmalakāḥ |
Instrumental |
आमलकया
āmalakayā |
आमलकाभ्याम्
āmalakābhyām |
आमलकाभिः
āmalakābhiḥ |
Dativo |
आमलकायै
āmalakāyai |
आमलकाभ्याम्
āmalakābhyām |
आमलकाभ्यः
āmalakābhyaḥ |
Ablativo |
आमलकायाः
āmalakāyāḥ |
आमलकाभ्याम्
āmalakābhyām |
आमलकाभ्यः
āmalakābhyaḥ |
Genitivo |
आमलकायाः
āmalakāyāḥ |
आमलकयोः
āmalakayoḥ |
आमलकानाम्
āmalakānām |
Locativo |
आमलकायाम्
āmalakāyām |
आमलकयोः
āmalakayoḥ |
आमलकासु
āmalakāsu |