| Singular | Dual | Plural |
Nominativo |
आमिक्ष्यः
āmikṣyaḥ
|
आमिक्ष्यौ
āmikṣyau
|
आमिक्ष्याः
āmikṣyāḥ
|
Vocativo |
आमिक्ष्य
āmikṣya
|
आमिक्ष्यौ
āmikṣyau
|
आमिक्ष्याः
āmikṣyāḥ
|
Acusativo |
आमिक्ष्यम्
āmikṣyam
|
आमिक्ष्यौ
āmikṣyau
|
आमिक्ष्यान्
āmikṣyān
|
Instrumental |
आमिक्ष्येण
āmikṣyeṇa
|
आमिक्ष्याभ्याम्
āmikṣyābhyām
|
आमिक्ष्यैः
āmikṣyaiḥ
|
Dativo |
आमिक्ष्याय
āmikṣyāya
|
आमिक्ष्याभ्याम्
āmikṣyābhyām
|
आमिक्ष्येभ्यः
āmikṣyebhyaḥ
|
Ablativo |
आमिक्ष्यात्
āmikṣyāt
|
आमिक्ष्याभ्याम्
āmikṣyābhyām
|
आमिक्ष्येभ्यः
āmikṣyebhyaḥ
|
Genitivo |
आमिक्ष्यस्य
āmikṣyasya
|
आमिक्ष्ययोः
āmikṣyayoḥ
|
आमिक्ष्याणाम्
āmikṣyāṇām
|
Locativo |
आमिक्ष्ये
āmikṣye
|
आमिक्ष्ययोः
āmikṣyayoḥ
|
आमिक्ष्येषु
āmikṣyeṣu
|