| Singular | Dual | Plural |
Nominativo |
आमित्रायणिः
āmitrāyaṇiḥ
|
आमित्रायणी
āmitrāyaṇī
|
आमित्रायणयः
āmitrāyaṇayaḥ
|
Vocativo |
आमित्रायणे
āmitrāyaṇe
|
आमित्रायणी
āmitrāyaṇī
|
आमित्रायणयः
āmitrāyaṇayaḥ
|
Acusativo |
आमित्रायणिम्
āmitrāyaṇim
|
आमित्रायणी
āmitrāyaṇī
|
आमित्रायणीन्
āmitrāyaṇīn
|
Instrumental |
आमित्रायणिना
āmitrāyaṇinā
|
आमित्रायणिभ्याम्
āmitrāyaṇibhyām
|
आमित्रायणिभिः
āmitrāyaṇibhiḥ
|
Dativo |
आमित्रायणये
āmitrāyaṇaye
|
आमित्रायणिभ्याम्
āmitrāyaṇibhyām
|
आमित्रायणिभ्यः
āmitrāyaṇibhyaḥ
|
Ablativo |
आमित्रायणेः
āmitrāyaṇeḥ
|
आमित्रायणिभ्याम्
āmitrāyaṇibhyām
|
आमित्रायणिभ्यः
āmitrāyaṇibhyaḥ
|
Genitivo |
आमित्रायणेः
āmitrāyaṇeḥ
|
आमित्रायण्योः
āmitrāyaṇyoḥ
|
आमित्रायणीनाम्
āmitrāyaṇīnām
|
Locativo |
आमित्रायणौ
āmitrāyaṇau
|
आमित्रायण्योः
āmitrāyaṇyoḥ
|
आमित्रायणिषु
āmitrāyaṇiṣu
|