| Singular | Dual | Plural | |
| Nominativo |
आशुषेणः
āśuṣeṇaḥ |
आशुषेणौ
āśuṣeṇau |
आशुषेणाः
āśuṣeṇāḥ |
| Vocativo |
आशुषेण
āśuṣeṇa |
आशुषेणौ
āśuṣeṇau |
आशुषेणाः
āśuṣeṇāḥ |
| Acusativo |
आशुषेणम्
āśuṣeṇam |
आशुषेणौ
āśuṣeṇau |
आशुषेणान्
āśuṣeṇān |
| Instrumental |
आशुषेणेन
āśuṣeṇena |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणैः
āśuṣeṇaiḥ |
| Dativo |
आशुषेणाय
āśuṣeṇāya |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणेभ्यः
āśuṣeṇebhyaḥ |
| Ablativo |
आशुषेणात्
āśuṣeṇāt |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणेभ्यः
āśuṣeṇebhyaḥ |
| Genitivo |
आशुषेणस्य
āśuṣeṇasya |
आशुषेणयोः
āśuṣeṇayoḥ |
आशुषेणानाम्
āśuṣeṇānām |
| Locativo |
आशुषेणे
āśuṣeṇe |
आशुषेणयोः
āśuṣeṇayoḥ |
आशुषेणेषु
āśuṣeṇeṣu |