Singular | Dual | Plural | |
Nominativo |
आश्वश्वः
āśvaśvaḥ |
आश्वश्वौ
āśvaśvau |
आश्वश्वाः
āśvaśvāḥ |
Vocativo |
आश्वश्व
āśvaśva |
आश्वश्वौ
āśvaśvau |
आश्वश्वाः
āśvaśvāḥ |
Acusativo |
आश्वश्वम्
āśvaśvam |
आश्वश्वौ
āśvaśvau |
आश्वश्वान्
āśvaśvān |
Instrumental |
आश्वश्वेन
āśvaśvena |
आश्वश्वाभ्याम्
āśvaśvābhyām |
आश्वश्वैः
āśvaśvaiḥ |
Dativo |
आश्वश्वाय
āśvaśvāya |
आश्वश्वाभ्याम्
āśvaśvābhyām |
आश्वश्वेभ्यः
āśvaśvebhyaḥ |
Ablativo |
आश्वश्वात्
āśvaśvāt |
आश्वश्वाभ्याम्
āśvaśvābhyām |
आश्वश्वेभ्यः
āśvaśvebhyaḥ |
Genitivo |
आश्वश्वस्य
āśvaśvasya |
आश्वश्वयोः
āśvaśvayoḥ |
आश्वश्वानाम्
āśvaśvānām |
Locativo |
आश्वश्वे
āśvaśve |
आश्वश्वयोः
āśvaśvayoḥ |
आश्वश्वेषु
āśvaśveṣu |