Singular | Dual | Plural | |
Nominativo |
आशिष्ठः
āśiṣṭhaḥ |
आशिष्ठौ
āśiṣṭhau |
आशिष्ठाः
āśiṣṭhāḥ |
Vocativo |
आशिष्ठ
āśiṣṭha |
आशिष्ठौ
āśiṣṭhau |
आशिष्ठाः
āśiṣṭhāḥ |
Acusativo |
आशिष्ठम्
āśiṣṭham |
आशिष्ठौ
āśiṣṭhau |
आशिष्ठान्
āśiṣṭhān |
Instrumental |
आशिष्ठेन
āśiṣṭhena |
आशिष्ठाभ्याम्
āśiṣṭhābhyām |
आशिष्ठैः
āśiṣṭhaiḥ |
Dativo |
आशिष्ठाय
āśiṣṭhāya |
आशिष्ठाभ्याम्
āśiṣṭhābhyām |
आशिष्ठेभ्यः
āśiṣṭhebhyaḥ |
Ablativo |
आशिष्ठात्
āśiṣṭhāt |
आशिष्ठाभ्याम्
āśiṣṭhābhyām |
आशिष्ठेभ्यः
āśiṣṭhebhyaḥ |
Genitivo |
आशिष्ठस्य
āśiṣṭhasya |
आशिष्ठयोः
āśiṣṭhayoḥ |
आशिष्ठानाम्
āśiṣṭhānām |
Locativo |
आशिष्ठे
āśiṣṭhe |
आशिष्ठयोः
āśiṣṭhayoḥ |
आशिष्ठेषु
āśiṣṭheṣu |