Singular | Dual | Plural | |
Nominativo |
आशीयसी
āśīyasī |
आशीयस्यौ
āśīyasyau |
आशीयस्यः
āśīyasyaḥ |
Vocativo |
आशीयसि
āśīyasi |
आशीयस्यौ
āśīyasyau |
आशीयस्यः
āśīyasyaḥ |
Acusativo |
आशीयसीम्
āśīyasīm |
आशीयस्यौ
āśīyasyau |
आशीयसीः
āśīyasīḥ |
Instrumental |
आशीयस्या
āśīyasyā |
आशीयसीभ्याम्
āśīyasībhyām |
आशीयसीभिः
āśīyasībhiḥ |
Dativo |
आशीयस्यै
āśīyasyai |
आशीयसीभ्याम्
āśīyasībhyām |
आशीयसीभ्यः
āśīyasībhyaḥ |
Ablativo |
आशीयस्याः
āśīyasyāḥ |
आशीयसीभ्याम्
āśīyasībhyām |
आशीयसीभ्यः
āśīyasībhyaḥ |
Genitivo |
आशीयस्याः
āśīyasyāḥ |
आशीयस्योः
āśīyasyoḥ |
आशीयसीनाम्
āśīyasīnām |
Locativo |
आशीयस्याम्
āśīyasyām |
आशीयस्योः
āśīyasyoḥ |
आशीयसीषु
āśīyasīṣu |