Singular | Dual | Plural | |
Nominativo |
आश्रेषः
āśreṣaḥ |
आश्रेषौ
āśreṣau |
आश्रेषाः
āśreṣāḥ |
Vocativo |
आश्रेष
āśreṣa |
आश्रेषौ
āśreṣau |
आश्रेषाः
āśreṣāḥ |
Acusativo |
आश्रेषम्
āśreṣam |
आश्रेषौ
āśreṣau |
आश्रेषान्
āśreṣān |
Instrumental |
आश्रेषेण
āśreṣeṇa |
आश्रेषाभ्याम्
āśreṣābhyām |
आश्रेषैः
āśreṣaiḥ |
Dativo |
आश्रेषाय
āśreṣāya |
आश्रेषाभ्याम्
āśreṣābhyām |
आश्रेषेभ्यः
āśreṣebhyaḥ |
Ablativo |
आश्रेषात्
āśreṣāt |
आश्रेषाभ्याम्
āśreṣābhyām |
आश्रेषेभ्यः
āśreṣebhyaḥ |
Genitivo |
आश्रेषस्य
āśreṣasya |
आश्रेषयोः
āśreṣayoḥ |
आश्रेषाणाम्
āśreṣāṇām |
Locativo |
आश्रेषे
āśreṣe |
आश्रेषयोः
āśreṣayoḥ |
आश्रेषेषु
āśreṣeṣu |