Singular | Dual | Plural | |
Nominativo |
आश्वत्थिः
āśvatthiḥ |
आश्वत्थी
āśvatthī |
आश्वत्थयः
āśvatthayaḥ |
Vocativo |
आश्वत्थे
āśvatthe |
आश्वत्थी
āśvatthī |
आश्वत्थयः
āśvatthayaḥ |
Acusativo |
आश्वत्थिम्
āśvatthim |
आश्वत्थी
āśvatthī |
आश्वत्थीः
āśvatthīḥ |
Instrumental |
आश्वत्थ्या
āśvatthyā |
आश्वत्थिभ्याम्
āśvatthibhyām |
आश्वत्थिभिः
āśvatthibhiḥ |
Dativo |
आश्वत्थये
āśvatthaye आश्वत्थ्यै āśvatthyai |
आश्वत्थिभ्याम्
āśvatthibhyām |
आश्वत्थिभ्यः
āśvatthibhyaḥ |
Ablativo |
आश्वत्थेः
āśvattheḥ आश्वत्थ्याः āśvatthyāḥ |
आश्वत्थिभ्याम्
āśvatthibhyām |
आश्वत्थिभ्यः
āśvatthibhyaḥ |
Genitivo |
आश्वत्थेः
āśvattheḥ आश्वत्थ्याः āśvatthyāḥ |
आश्वत्थ्योः
āśvatthyoḥ |
आश्वत्थीनाम्
āśvatthīnām |
Locativo |
आश्वत्थौ
āśvatthau आश्वत्थ्याम् āśvatthyām |
आश्वत्थ्योः
āśvatthyoḥ |
आश्वत्थिषु
āśvatthiṣu |