Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आश्वत्थिक āśvatthika, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आश्वत्थिकः āśvatthikaḥ
आश्वत्थिकौ āśvatthikau
आश्वत्थिकाः āśvatthikāḥ
Vocativo आश्वत्थिक āśvatthika
आश्वत्थिकौ āśvatthikau
आश्वत्थिकाः āśvatthikāḥ
Acusativo आश्वत्थिकम् āśvatthikam
आश्वत्थिकौ āśvatthikau
आश्वत्थिकान् āśvatthikān
Instrumental आश्वत्थिकेन āśvatthikena
आश्वत्थिकाभ्याम् āśvatthikābhyām
आश्वत्थिकैः āśvatthikaiḥ
Dativo आश्वत्थिकाय āśvatthikāya
आश्वत्थिकाभ्याम् āśvatthikābhyām
आश्वत्थिकेभ्यः āśvatthikebhyaḥ
Ablativo आश्वत्थिकात् āśvatthikāt
आश्वत्थिकाभ्याम् āśvatthikābhyām
आश्वत्थिकेभ्यः āśvatthikebhyaḥ
Genitivo आश्वत्थिकस्य āśvatthikasya
आश्वत्थिकयोः āśvatthikayoḥ
आश्वत्थिकानाम् āśvatthikānām
Locativo आश्वत्थिके āśvatthike
आश्वत्थिकयोः āśvatthikayoḥ
आश्वत्थिकेषु āśvatthikeṣu