Singular | Dual | Plural | |
Nominativo |
आश्वयुक्
āśvayuk |
आश्वयुजौ
āśvayujau |
आश्वयुजः
āśvayujaḥ |
Vocativo |
आश्वयुक्
āśvayuk |
आश्वयुजौ
āśvayujau |
आश्वयुजः
āśvayujaḥ |
Acusativo |
आश्वयुजम्
āśvayujam |
आश्वयुजौ
āśvayujau |
आश्वयुजः
āśvayujaḥ |
Instrumental |
आश्वयुजा
āśvayujā |
आश्वयुग्भ्याम्
āśvayugbhyām |
आश्वयुग्भिः
āśvayugbhiḥ |
Dativo |
आश्वयुजे
āśvayuje |
आश्वयुग्भ्याम्
āśvayugbhyām |
आश्वयुग्भ्यः
āśvayugbhyaḥ |
Ablativo |
आश्वयुजः
āśvayujaḥ |
आश्वयुग्भ्याम्
āśvayugbhyām |
आश्वयुग्भ्यः
āśvayugbhyaḥ |
Genitivo |
आश्वयुजः
āśvayujaḥ |
आश्वयुजोः
āśvayujoḥ |
आश्वयुजाम्
āśvayujām |
Locativo |
आश्वयुजि
āśvayuji |
आश्वयुजोः
āśvayujoḥ |
आश्वयुक्षु
āśvayukṣu |