| Singular | Dual | Plural |
Nominativo |
आश्वयुजकः
āśvayujakaḥ
|
आश्वयुजकौ
āśvayujakau
|
आश्वयुजकाः
āśvayujakāḥ
|
Vocativo |
आश्वयुजक
āśvayujaka
|
आश्वयुजकौ
āśvayujakau
|
आश्वयुजकाः
āśvayujakāḥ
|
Acusativo |
आश्वयुजकम्
āśvayujakam
|
आश्वयुजकौ
āśvayujakau
|
आश्वयुजकान्
āśvayujakān
|
Instrumental |
आश्वयुजकेन
āśvayujakena
|
आश्वयुजकाभ्याम्
āśvayujakābhyām
|
आश्वयुजकैः
āśvayujakaiḥ
|
Dativo |
आश्वयुजकाय
āśvayujakāya
|
आश्वयुजकाभ्याम्
āśvayujakābhyām
|
आश्वयुजकेभ्यः
āśvayujakebhyaḥ
|
Ablativo |
आश्वयुजकात्
āśvayujakāt
|
आश्वयुजकाभ्याम्
āśvayujakābhyām
|
आश्वयुजकेभ्यः
āśvayujakebhyaḥ
|
Genitivo |
आश्वयुजकस्य
āśvayujakasya
|
आश्वयुजकयोः
āśvayujakayoḥ
|
आश्वयुजकानाम्
āśvayujakānām
|
Locativo |
आश्वयुजके
āśvayujake
|
आश्वयुजकयोः
āśvayujakayoḥ
|
आश्वयुजकेषु
āśvayujakeṣu
|