Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आश्वलक्षणिक āśvalakṣaṇika, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आश्वलक्षणिकम् āśvalakṣaṇikam
आश्वलक्षणिके āśvalakṣaṇike
आश्वलक्षणिकानि āśvalakṣaṇikāni
Vocativo आश्वलक्षणिक āśvalakṣaṇika
आश्वलक्षणिके āśvalakṣaṇike
आश्वलक्षणिकानि āśvalakṣaṇikāni
Acusativo आश्वलक्षणिकम् āśvalakṣaṇikam
आश्वलक्षणिके āśvalakṣaṇike
आश्वलक्षणिकानि āśvalakṣaṇikāni
Instrumental आश्वलक्षणिकेन āśvalakṣaṇikena
आश्वलक्षणिकाभ्याम् āśvalakṣaṇikābhyām
आश्वलक्षणिकैः āśvalakṣaṇikaiḥ
Dativo आश्वलक्षणिकाय āśvalakṣaṇikāya
आश्वलक्षणिकाभ्याम् āśvalakṣaṇikābhyām
आश्वलक्षणिकेभ्यः āśvalakṣaṇikebhyaḥ
Ablativo आश्वलक्षणिकात् āśvalakṣaṇikāt
आश्वलक्षणिकाभ्याम् āśvalakṣaṇikābhyām
आश्वलक्षणिकेभ्यः āśvalakṣaṇikebhyaḥ
Genitivo आश्वलक्षणिकस्य āśvalakṣaṇikasya
आश्वलक्षणिकयोः āśvalakṣaṇikayoḥ
आश्वलक्षणिकानाम् āśvalakṣaṇikānām
Locativo आश्वलक्षणिके āśvalakṣaṇike
आश्वलक्षणिकयोः āśvalakṣaṇikayoḥ
आश्वलक्षणिकेषु āśvalakṣaṇikeṣu