| Singular | Dual | Plural |
Nominativo |
आश्ववारः
āśvavāraḥ
|
आश्ववारौ
āśvavārau
|
आश्ववाराः
āśvavārāḥ
|
Vocativo |
आश्ववार
āśvavāra
|
आश्ववारौ
āśvavārau
|
आश्ववाराः
āśvavārāḥ
|
Acusativo |
आश्ववारम्
āśvavāram
|
आश्ववारौ
āśvavārau
|
आश्ववारान्
āśvavārān
|
Instrumental |
आश्ववारेण
āśvavāreṇa
|
आश्ववाराभ्याम्
āśvavārābhyām
|
आश्ववारैः
āśvavāraiḥ
|
Dativo |
आश्ववाराय
āśvavārāya
|
आश्ववाराभ्याम्
āśvavārābhyām
|
आश्ववारेभ्यः
āśvavārebhyaḥ
|
Ablativo |
आश्ववारात्
āśvavārāt
|
आश्ववाराभ्याम्
āśvavārābhyām
|
आश्ववारेभ्यः
āśvavārebhyaḥ
|
Genitivo |
आश्ववारस्य
āśvavārasya
|
आश्ववारयोः
āśvavārayoḥ
|
आश्ववाराणाम्
āśvavārāṇām
|
Locativo |
आश्ववारे
āśvavāre
|
आश्ववारयोः
āśvavārayoḥ
|
आश्ववारेषु
āśvavāreṣu
|