| Singular | Dual | Plural |
Nominativo |
आश्ववारा
āśvavārā
|
आश्ववारे
āśvavāre
|
आश्ववाराः
āśvavārāḥ
|
Vocativo |
आश्ववारे
āśvavāre
|
आश्ववारे
āśvavāre
|
आश्ववाराः
āśvavārāḥ
|
Acusativo |
आश्ववाराम्
āśvavārām
|
आश्ववारे
āśvavāre
|
आश्ववाराः
āśvavārāḥ
|
Instrumental |
आश्ववारया
āśvavārayā
|
आश्ववाराभ्याम्
āśvavārābhyām
|
आश्ववाराभिः
āśvavārābhiḥ
|
Dativo |
आश्ववारायै
āśvavārāyai
|
आश्ववाराभ्याम्
āśvavārābhyām
|
आश्ववाराभ्यः
āśvavārābhyaḥ
|
Ablativo |
आश्ववारायाः
āśvavārāyāḥ
|
आश्ववाराभ्याम्
āśvavārābhyām
|
आश्ववाराभ्यः
āśvavārābhyaḥ
|
Genitivo |
आश्ववारायाः
āśvavārāyāḥ
|
आश्ववारयोः
āśvavārayoḥ
|
आश्ववाराणाम्
āśvavārāṇām
|
Locativo |
आश्ववारायाम्
āśvavārāyām
|
आश्ववारयोः
āśvavārayoḥ
|
आश्ववारासु
āśvavārāsu
|