| Singular | Dual | Plural |
Nominativo |
आश्वासनीया
āśvāsanīyā
|
आश्वासनीये
āśvāsanīye
|
आश्वासनीयाः
āśvāsanīyāḥ
|
Vocativo |
आश्वासनीये
āśvāsanīye
|
आश्वासनीये
āśvāsanīye
|
आश्वासनीयाः
āśvāsanīyāḥ
|
Acusativo |
आश्वासनीयाम्
āśvāsanīyām
|
आश्वासनीये
āśvāsanīye
|
आश्वासनीयाः
āśvāsanīyāḥ
|
Instrumental |
आश्वासनीयया
āśvāsanīyayā
|
आश्वासनीयाभ्याम्
āśvāsanīyābhyām
|
आश्वासनीयाभिः
āśvāsanīyābhiḥ
|
Dativo |
आश्वासनीयायै
āśvāsanīyāyai
|
आश्वासनीयाभ्याम्
āśvāsanīyābhyām
|
आश्वासनीयाभ्यः
āśvāsanīyābhyaḥ
|
Ablativo |
आश्वासनीयायाः
āśvāsanīyāyāḥ
|
आश्वासनीयाभ्याम्
āśvāsanīyābhyām
|
आश्वासनीयाभ्यः
āśvāsanīyābhyaḥ
|
Genitivo |
आश्वासनीयायाः
āśvāsanīyāyāḥ
|
आश्वासनीययोः
āśvāsanīyayoḥ
|
आश्वासनीयानाम्
āśvāsanīyānām
|
Locativo |
आश्वासनीयायाम्
āśvāsanīyāyām
|
आश्वासनीययोः
āśvāsanīyayoḥ
|
आश्वासनीयासु
āśvāsanīyāsu
|