| Singular | Dual | Plural |
Nominativo |
इहपञ्चमी
ihapañcamī
|
इहपञ्चम्यौ
ihapañcamyau
|
इहपञ्चम्यः
ihapañcamyaḥ
|
Vocativo |
इहपञ्चमि
ihapañcami
|
इहपञ्चम्यौ
ihapañcamyau
|
इहपञ्चम्यः
ihapañcamyaḥ
|
Acusativo |
इहपञ्चमीम्
ihapañcamīm
|
इहपञ्चम्यौ
ihapañcamyau
|
इहपञ्चमीः
ihapañcamīḥ
|
Instrumental |
इहपञ्चम्या
ihapañcamyā
|
इहपञ्चमीभ्याम्
ihapañcamībhyām
|
इहपञ्चमीभिः
ihapañcamībhiḥ
|
Dativo |
इहपञ्चम्यै
ihapañcamyai
|
इहपञ्चमीभ्याम्
ihapañcamībhyām
|
इहपञ्चमीभ्यः
ihapañcamībhyaḥ
|
Ablativo |
इहपञ्चम्याः
ihapañcamyāḥ
|
इहपञ्चमीभ्याम्
ihapañcamībhyām
|
इहपञ्चमीभ्यः
ihapañcamībhyaḥ
|
Genitivo |
इहपञ्चम्याः
ihapañcamyāḥ
|
इहपञ्चम्योः
ihapañcamyoḥ
|
इहपञ्चमीनाम्
ihapañcamīnām
|
Locativo |
इहपञ्चम्याम्
ihapañcamyām
|
इहपञ्चम्योः
ihapañcamyoḥ
|
इहपञ्चमीषु
ihapañcamīṣu
|