Singular | Dual | Plural | |
Nominativo |
इहत्यकम्
ihatyakam |
इहत्यके
ihatyake |
इहत्यकानि
ihatyakāni |
Vocativo |
इहत्यक
ihatyaka |
इहत्यके
ihatyake |
इहत्यकानि
ihatyakāni |
Acusativo |
इहत्यकम्
ihatyakam |
इहत्यके
ihatyake |
इहत्यकानि
ihatyakāni |
Instrumental |
इहत्यकेन
ihatyakena |
इहत्यकाभ्याम्
ihatyakābhyām |
इहत्यकैः
ihatyakaiḥ |
Dativo |
इहत्यकाय
ihatyakāya |
इहत्यकाभ्याम्
ihatyakābhyām |
इहत्यकेभ्यः
ihatyakebhyaḥ |
Ablativo |
इहत्यकात्
ihatyakāt |
इहत्यकाभ्याम्
ihatyakābhyām |
इहत्यकेभ्यः
ihatyakebhyaḥ |
Genitivo |
इहत्यकस्य
ihatyakasya |
इहत्यकयोः
ihatyakayoḥ |
इहत्यकानाम्
ihatyakānām |
Locativo |
इहत्यके
ihatyake |
इहत्यकयोः
ihatyakayoḥ |
इहत्यकेषु
ihatyakeṣu |