Singular | Dual | Plural | |
Nominativo |
ईक्षितृ
īkṣitṛ |
ईक्षितृणी
īkṣitṛṇī |
ईक्षितॄणि
īkṣitṝṇi |
Vocativo |
ईक्षितः
īkṣitaḥ |
ईक्षितारौ
īkṣitārau |
ईक्षितारः
īkṣitāraḥ |
Acusativo |
ईक्षितारम्
īkṣitāram |
ईक्षितारौ
īkṣitārau |
ईक्षितॄन्
īkṣitṝn |
Instrumental |
ईक्षितृणा
īkṣitṛṇā ईक्षित्रा īkṣitrā |
ईक्षितृभ्याम्
īkṣitṛbhyām |
ईक्षितृभिः
īkṣitṛbhiḥ |
Dativo |
ईक्षितृणे
īkṣitṛṇe ईक्षित्रे īkṣitre |
ईक्षितृभ्याम्
īkṣitṛbhyām |
ईक्षितृभ्यः
īkṣitṛbhyaḥ |
Ablativo |
ईक्षितृणः
īkṣitṛṇaḥ ईक्षितुः īkṣituḥ |
ईक्षितृभ्याम्
īkṣitṛbhyām |
ईक्षितृभ्यः
īkṣitṛbhyaḥ |
Genitivo |
ईक्षितृणः
īkṣitṛṇaḥ ईक्षितुः īkṣituḥ |
ईक्षितृणोः
īkṣitṛṇoḥ ईक्षित्रोः īkṣitroḥ |
ईक्षितॄणाम्
īkṣitṝṇām |
Locativo |
ईक्षितृणि
īkṣitṛṇi ईक्षितरि īkṣitari |
ईक्षितृणोः
īkṣitṛṇoḥ ईक्षित्रोः īkṣitroḥ |
ईक्षितृषु
īkṣitṛṣu |