| Singular | Dual | Plural |
Nominativo |
ईक्ष्यमाणम्
īkṣyamāṇam
|
ईक्ष्यमाणे
īkṣyamāṇe
|
ईक्ष्यमाणानि
īkṣyamāṇāni
|
Vocativo |
ईक्ष्यमाण
īkṣyamāṇa
|
ईक्ष्यमाणे
īkṣyamāṇe
|
ईक्ष्यमाणानि
īkṣyamāṇāni
|
Acusativo |
ईक्ष्यमाणम्
īkṣyamāṇam
|
ईक्ष्यमाणे
īkṣyamāṇe
|
ईक्ष्यमाणानि
īkṣyamāṇāni
|
Instrumental |
ईक्ष्यमाणेन
īkṣyamāṇena
|
ईक्ष्यमाणाभ्याम्
īkṣyamāṇābhyām
|
ईक्ष्यमाणैः
īkṣyamāṇaiḥ
|
Dativo |
ईक्ष्यमाणाय
īkṣyamāṇāya
|
ईक्ष्यमाणाभ्याम्
īkṣyamāṇābhyām
|
ईक्ष्यमाणेभ्यः
īkṣyamāṇebhyaḥ
|
Ablativo |
ईक्ष्यमाणात्
īkṣyamāṇāt
|
ईक्ष्यमाणाभ्याम्
īkṣyamāṇābhyām
|
ईक्ष्यमाणेभ्यः
īkṣyamāṇebhyaḥ
|
Genitivo |
ईक्ष्यमाणस्य
īkṣyamāṇasya
|
ईक्ष्यमाणयोः
īkṣyamāṇayoḥ
|
ईक्ष्यमाणानाम्
īkṣyamāṇānām
|
Locativo |
ईक्ष्यमाणे
īkṣyamāṇe
|
ईक्ष्यमाणयोः
īkṣyamāṇayoḥ
|
ईक्ष्यमाणेषु
īkṣyamāṇeṣu
|