Singular | Dual | Plural | |
Nominativo |
ईडिता
īḍitā |
ईडिते
īḍite |
ईडिताः
īḍitāḥ |
Vocativo |
ईडिते
īḍite |
ईडिते
īḍite |
ईडिताः
īḍitāḥ |
Acusativo |
ईडिताम्
īḍitām |
ईडिते
īḍite |
ईडिताः
īḍitāḥ |
Instrumental |
ईडितया
īḍitayā |
ईडिताभ्याम्
īḍitābhyām |
ईडिताभिः
īḍitābhiḥ |
Dativo |
ईडितायै
īḍitāyai |
ईडिताभ्याम्
īḍitābhyām |
ईडिताभ्यः
īḍitābhyaḥ |
Ablativo |
ईडितायाः
īḍitāyāḥ |
ईडिताभ्याम्
īḍitābhyām |
ईडिताभ्यः
īḍitābhyaḥ |
Genitivo |
ईडितायाः
īḍitāyāḥ |
ईडितयोः
īḍitayoḥ |
ईडितानाम्
īḍitānām |
Locativo |
ईडितायाम्
īḍitāyām |
ईडितयोः
īḍitayoḥ |
ईडितासु
īḍitāsu |