Singular | Dual | Plural | |
Nominativo |
ईयचक्षाः
īyacakṣāḥ |
ईयचक्षसौ
īyacakṣasau |
ईयचक्षसः
īyacakṣasaḥ |
Vocativo |
ईयचक्षः
īyacakṣaḥ |
ईयचक्षसौ
īyacakṣasau |
ईयचक्षसः
īyacakṣasaḥ |
Acusativo |
ईयचक्षसम्
īyacakṣasam |
ईयचक्षसौ
īyacakṣasau |
ईयचक्षसः
īyacakṣasaḥ |
Instrumental |
ईयचक्षसा
īyacakṣasā |
ईयचक्षोभ्याम्
īyacakṣobhyām |
ईयचक्षोभिः
īyacakṣobhiḥ |
Dativo |
ईयचक्षसे
īyacakṣase |
ईयचक्षोभ्याम्
īyacakṣobhyām |
ईयचक्षोभ्यः
īyacakṣobhyaḥ |
Ablativo |
ईयचक्षसः
īyacakṣasaḥ |
ईयचक्षोभ्याम्
īyacakṣobhyām |
ईयचक्षोभ्यः
īyacakṣobhyaḥ |
Genitivo |
ईयचक्षसः
īyacakṣasaḥ |
ईयचक्षसोः
īyacakṣasoḥ |
ईयचक्षसाम्
īyacakṣasām |
Locativo |
ईयचक्षसि
īyacakṣasi |
ईयचक्षसोः
īyacakṣasoḥ |
ईयचक्षःसु
īyacakṣaḥsu ईयचक्षस्सु īyacakṣassu |