Singular | Dual | Plural | |
Nominativo |
ईर्यता
īryatā |
ईर्यते
īryate |
ईर्यताः
īryatāḥ |
Vocativo |
ईर्यते
īryate |
ईर्यते
īryate |
ईर्यताः
īryatāḥ |
Acusativo |
ईर्यताम्
īryatām |
ईर्यते
īryate |
ईर्यताः
īryatāḥ |
Instrumental |
ईर्यतया
īryatayā |
ईर्यताभ्याम्
īryatābhyām |
ईर्यताभिः
īryatābhiḥ |
Dativo |
ईर्यतायै
īryatāyai |
ईर्यताभ्याम्
īryatābhyām |
ईर्यताभ्यः
īryatābhyaḥ |
Ablativo |
ईर्यतायाः
īryatāyāḥ |
ईर्यताभ्याम्
īryatābhyām |
ईर्यताभ्यः
īryatābhyaḥ |
Genitivo |
ईर्यतायाः
īryatāyāḥ |
ईर्यतयोः
īryatayoḥ |
ईर्यतानाम्
īryatānām |
Locativo |
ईर्यतायाम्
īryatāyām |
ईर्यतयोः
īryatayoḥ |
ईर्यतासु
īryatāsu |