| Singular | Dual | Plural |
Nominativo |
ईर्ष्यिणी
īrṣyiṇī
|
ईर्ष्यिण्यौ
īrṣyiṇyau
|
ईर्ष्यिण्यः
īrṣyiṇyaḥ
|
Vocativo |
ईर्ष्यिणि
īrṣyiṇi
|
ईर्ष्यिण्यौ
īrṣyiṇyau
|
ईर्ष्यिण्यः
īrṣyiṇyaḥ
|
Acusativo |
ईर्ष्यिणीम्
īrṣyiṇīm
|
ईर्ष्यिण्यौ
īrṣyiṇyau
|
ईर्ष्यिणीः
īrṣyiṇīḥ
|
Instrumental |
ईर्ष्यिण्या
īrṣyiṇyā
|
ईर्ष्यिणीभ्याम्
īrṣyiṇībhyām
|
ईर्ष्यिणीभिः
īrṣyiṇībhiḥ
|
Dativo |
ईर्ष्यिण्यै
īrṣyiṇyai
|
ईर्ष्यिणीभ्याम्
īrṣyiṇībhyām
|
ईर्ष्यिणीभ्यः
īrṣyiṇībhyaḥ
|
Ablativo |
ईर्ष्यिण्याः
īrṣyiṇyāḥ
|
ईर्ष्यिणीभ्याम्
īrṣyiṇībhyām
|
ईर्ष्यिणीभ्यः
īrṣyiṇībhyaḥ
|
Genitivo |
ईर्ष्यिण्याः
īrṣyiṇyāḥ
|
ईर्ष्यिण्योः
īrṣyiṇyoḥ
|
ईर्ष्यिणीनाम्
īrṣyiṇīnām
|
Locativo |
ईर्ष्यिण्याम्
īrṣyiṇyām
|
ईर्ष्यिण्योः
īrṣyiṇyoḥ
|
ईर्ष्यिणीषु
īrṣyiṇīṣu
|