| Singular | Dual | Plural | |
| Nominativo |
ईशानः
īśānaḥ |
ईशानौ
īśānau |
ईशानाः
īśānāḥ |
| Vocativo |
ईशान
īśāna |
ईशानौ
īśānau |
ईशानाः
īśānāḥ |
| Acusativo |
ईशानम्
īśānam |
ईशानौ
īśānau |
ईशानान्
īśānān |
| Instrumental |
ईशानेन
īśānena |
ईशानाभ्याम्
īśānābhyām |
ईशानैः
īśānaiḥ |
| Dativo |
ईशानाय
īśānāya |
ईशानाभ्याम्
īśānābhyām |
ईशानेभ्यः
īśānebhyaḥ |
| Ablativo |
ईशानात्
īśānāt |
ईशानाभ्याम्
īśānābhyām |
ईशानेभ्यः
īśānebhyaḥ |
| Genitivo |
ईशानस्य
īśānasya |
ईशानयोः
īśānayoḥ |
ईशानानाम्
īśānānām |
| Locativo |
ईशाने
īśāne |
ईशानयोः
īśānayoḥ |
ईशानेषु
īśāneṣu |