| Singular | Dual | Plural |
Nominativo |
ईशानचन्द्रः
īśānacandraḥ
|
ईशानचन्द्रौ
īśānacandrau
|
ईशानचन्द्राः
īśānacandrāḥ
|
Vocativo |
ईशानचन्द्र
īśānacandra
|
ईशानचन्द्रौ
īśānacandrau
|
ईशानचन्द्राः
īśānacandrāḥ
|
Acusativo |
ईशानचन्द्रम्
īśānacandram
|
ईशानचन्द्रौ
īśānacandrau
|
ईशानचन्द्रान्
īśānacandrān
|
Instrumental |
ईशानचन्द्रेण
īśānacandreṇa
|
ईशानचन्द्राभ्याम्
īśānacandrābhyām
|
ईशानचन्द्रैः
īśānacandraiḥ
|
Dativo |
ईशानचन्द्राय
īśānacandrāya
|
ईशानचन्द्राभ्याम्
īśānacandrābhyām
|
ईशानचन्द्रेभ्यः
īśānacandrebhyaḥ
|
Ablativo |
ईशानचन्द्रात्
īśānacandrāt
|
ईशानचन्द्राभ्याम्
īśānacandrābhyām
|
ईशानचन्द्रेभ्यः
īśānacandrebhyaḥ
|
Genitivo |
ईशानचन्द्रस्य
īśānacandrasya
|
ईशानचन्द्रयोः
īśānacandrayoḥ
|
ईशानचन्द्राणाम्
īśānacandrāṇām
|
Locativo |
ईशानचन्द्रे
īśānacandre
|
ईशानचन्द्रयोः
īśānacandrayoḥ
|
ईशानचन्द्रेषु
īśānacandreṣu
|