| Singular | Dual | Plural |
Nominativo |
ईशानाधिपा
īśānādhipā
|
ईशानाधिपे
īśānādhipe
|
ईशानाधिपाः
īśānādhipāḥ
|
Vocativo |
ईशानाधिपे
īśānādhipe
|
ईशानाधिपे
īśānādhipe
|
ईशानाधिपाः
īśānādhipāḥ
|
Acusativo |
ईशानाधिपाम्
īśānādhipām
|
ईशानाधिपे
īśānādhipe
|
ईशानाधिपाः
īśānādhipāḥ
|
Instrumental |
ईशानाधिपया
īśānādhipayā
|
ईशानाधिपाभ्याम्
īśānādhipābhyām
|
ईशानाधिपाभिः
īśānādhipābhiḥ
|
Dativo |
ईशानाधिपायै
īśānādhipāyai
|
ईशानाधिपाभ्याम्
īśānādhipābhyām
|
ईशानाधिपाभ्यः
īśānādhipābhyaḥ
|
Ablativo |
ईशानाधिपायाः
īśānādhipāyāḥ
|
ईशानाधिपाभ्याम्
īśānādhipābhyām
|
ईशानाधिपाभ्यः
īśānādhipābhyaḥ
|
Genitivo |
ईशानाधिपायाः
īśānādhipāyāḥ
|
ईशानाधिपयोः
īśānādhipayoḥ
|
ईशानाधिपानाम्
īśānādhipānām
|
Locativo |
ईशानाधिपायाम्
īśānādhipāyām
|
ईशानाधिपयोः
īśānādhipayoḥ
|
ईशानाधिपासु
īśānādhipāsu
|