| Singular | Dual | Plural |
Nominativo |
ईश्वरतीर्थाचार्यः
īśvaratīrthācāryaḥ
|
ईश्वरतीर्थाचार्यौ
īśvaratīrthācāryau
|
ईश्वरतीर्थाचार्याः
īśvaratīrthācāryāḥ
|
Vocativo |
ईश्वरतीर्थाचार्य
īśvaratīrthācārya
|
ईश्वरतीर्थाचार्यौ
īśvaratīrthācāryau
|
ईश्वरतीर्थाचार्याः
īśvaratīrthācāryāḥ
|
Acusativo |
ईश्वरतीर्थाचार्यम्
īśvaratīrthācāryam
|
ईश्वरतीर्थाचार्यौ
īśvaratīrthācāryau
|
ईश्वरतीर्थाचार्यान्
īśvaratīrthācāryān
|
Instrumental |
ईश्वरतीर्थाचार्येण
īśvaratīrthācāryeṇa
|
ईश्वरतीर्थाचार्याभ्याम्
īśvaratīrthācāryābhyām
|
ईश्वरतीर्थाचार्यैः
īśvaratīrthācāryaiḥ
|
Dativo |
ईश्वरतीर्थाचार्याय
īśvaratīrthācāryāya
|
ईश्वरतीर्थाचार्याभ्याम्
īśvaratīrthācāryābhyām
|
ईश्वरतीर्थाचार्येभ्यः
īśvaratīrthācāryebhyaḥ
|
Ablativo |
ईश्वरतीर्थाचार्यात्
īśvaratīrthācāryāt
|
ईश्वरतीर्थाचार्याभ्याम्
īśvaratīrthācāryābhyām
|
ईश्वरतीर्थाचार्येभ्यः
īśvaratīrthācāryebhyaḥ
|
Genitivo |
ईश्वरतीर्थाचार्यस्य
īśvaratīrthācāryasya
|
ईश्वरतीर्थाचार्ययोः
īśvaratīrthācāryayoḥ
|
ईश्वरतीर्थाचार्याणाम्
īśvaratīrthācāryāṇām
|
Locativo |
ईश्वरतीर्थाचार्ये
īśvaratīrthācārye
|
ईश्वरतीर्थाचार्ययोः
īśvaratīrthācāryayoḥ
|
ईश्वरतीर्थाचार्येषु
īśvaratīrthācāryeṣu
|